A 426-16 Samarasāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 426/16
Title: Samarasāra
Dimensions: 23.7 x 9.9 cm x 36 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 864
Acc No.: NAK 1/1203
Remarks: by Rāmacandra, with ṭīkā by Bharata; or NS 867?
Reel No. A 426-16 Inventory No. 59763
Title Samarasāra and Samarasāratīkā
Author Rāmacandrasomayājī and Bharata
Subject Jyotiṣa
Language Sanskrit
Reference SSP p. 156a, no5810
Manuscript Details
Script Newari
Material paper
State complete
Size 23.7 x 9.9 cm
Folios 46
Lines per Folio 8
Foliation figures in the middle lower-right hand margin on the verso; foliation runs continuously making some corrections.
Scribe Daivajñadhana
Date of Copying NS 864
Place of Deposit NAK
Accession No. 1/1203
Manuscript Features
Excerpts
«Beginning the root text:»
natvā gurūn samālocya svaraśāstrāṇi bhūriśaḥ ||
vakṣye yuddhajayopāyaṃ dhārmikāṇāṃ mahī(5)kṣitāṃ || 1 || (fol. 1v4–5)
«Beginning the commentary:»
❖ śrīgaṇapataye namaḥ || ||
abhivaṃdyā(!) rāmacaṃn(!)draṃ
guruṃ taduktaṃ svaragraṃthaṃ ||
vivṛṇomi yathā (2) prajñaṃ
tad abhihitārthānusāreṇa || 1 ||
tatra śrīrāmacandranāma graṃthakṛt prārīpsitaṃ graṃthapari(3)samāpti paripathi(!) pratyūhāpohāya śiṣṭācāraparipālanāya gurupraṇāmaṃ pratijānati(!) || (fol. 1v1–3)
«End of the root text:»
vaṃśe vatsamunīśvarasya śivadāsā(6)khyād urukhyātitaḥ ||
smrāḍagnicid āpa yasya janakaḥ śrīsūryadāso janiḥ(!) ||
yan mātur yaśasā da(7)śodaśa viśālākyṣā balakyṣā(!) vyadhāt
saṃprā(‥) svaraśāstrasāravicitiṃ rāmo va(‥)n naimiṣe || 81 (8) || (fol. 46r5–8)
«End of the commentary:»
śrīsuryadāsanāmā ja(2)ni(!) janma prāpeti saṃbaṃdhaḥ yan mātur viśālākṣyā yaśasā daśadiśa valakṣāḥ dhavalitāḥ sa rāma(3)caṃdranāma somavājapeyī kaviḥ
naimiṣe araṇye vasan prājyaṃ yatsvaraśāstraṃ tasya yaḥ
†sārotyūṣa†(4)yukto śastaviciṃtisaṃcayaṃ vyakarod iti anvayaḥ || 81 || (fol. 46v1–4)
«Colophon of the commentary:»
iti śrī rāmacandrasomavāji(!)viraci(5)tāyāṃ samarasāraṭīkā⟪yāṃ⟫ bharatakṛtā samāptaḥ(!) || || saṃvat 864 caitraśuklapūrṇṇimā, hasta(6)nakṣatra, dhruvayoga, śaniścaravāra thva kuhnu saṃpūrṇṇa yāṅā rekhaka daivajñadhanaḥ ||
śubham astuḥ(!) || (fol. 46v4–6)
Microfilm Details
Reel No. A 426/16
Date of Filming 03-10-1972
Exposures 49
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 13-08-2007
Bibliography