A 426-16 Samarasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 426/16
Title: Samarasāra
Dimensions: 23.7 x 9.9 cm x 36 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 864
Acc No.: NAK 1/1203
Remarks: by Rāmacandra, with ṭīkā by Bharata; or NS 867?


Reel No. A 426-16 Inventory No. 59763

Title Samarasāra and Samarasāratīkā

Author Rāmacandrasomayājī and Bharata

Subject Jyotiṣa

Language Sanskrit

Reference SSP p. 156a, no5810

Manuscript Details

Script Newari

Material paper

State complete

Size 23.7 x 9.9 cm

Folios 46

Lines per Folio 8

Foliation figures in the middle lower-right hand margin on the verso; foliation runs continuously making some corrections.

Scribe Daivajñadhana

Date of Copying NS 864

Place of Deposit NAK

Accession No. 1/1203

Manuscript Features

Excerpts

«Beginning the root text:»

natvā gurūn samālocya svaraśāstrāṇi bhūriśaḥ ||

vakṣye yuddhajayopāyaṃ dhārmikāṇāṃ mahī(5)kṣitāṃ || 1 || (fol. 1v4–5)

«Beginning the commentary:»

❖ śrīgaṇapataye namaḥ ||     ||

abhivaṃdyā(!) rāmacaṃn(!)draṃ

guruṃ taduktaṃ svaragraṃthaṃ ||

vivṛṇomi yathā (2) prajñaṃ

tad abhihitārthānusāreṇa || 1 ||

tatra śrīrāmacandranāma graṃthakṛt prārīpsitaṃ graṃthapari(3)samāpti paripathi(!) pratyūhāpohāya śiṣṭācāraparipālanāya gurupraṇāmaṃ pratijānati(!) || (fol. 1v1–3)

«End of the root text:»

vaṃśe vatsamunīśvarasya śivadāsā(6)khyād urukhyātitaḥ ||

smrāḍagnicid āpa yasya janakaḥ śrīsūryadāso janiḥ(!) ||

yan mātur yaśasā da(7)śodaśa viśālākyṣā balakyṣā(!) vyadhāt

saṃprā(‥) svaraśāstrasāravicitiṃ rāmo va(‥)n naimiṣe || 81 (8) || (fol. 46r5–8)

«End of the commentary:»

śrīsuryadāsanāmā ja(2)ni(!) janma prāpeti saṃbaṃdhaḥ yan mātur viśālākṣyā yaśasā daśadiśa valakṣāḥ dhavalitāḥ sa rāma(3)caṃdranāma somavājapeyī kaviḥ

naimiṣe araṇye vasan prājyaṃ yatsvaraśāstraṃ tasya yaḥ

†sārotyūṣa†(4)yukto śastaviciṃtisaṃcayaṃ vyakarod iti anvayaḥ || 81 || (fol. 46v1–4)

«Colophon of the commentary:»

iti śrī rāmacandrasomavāji(!)viraci(5)tāyāṃ samarasāraṭīkā⟪yāṃ⟫ bharatakṛtā samāptaḥ(!) ||    || saṃvat 864 caitraśuklapūrṇṇimā, hasta(6)nakṣatra, dhruvayoga, śaniścaravāra thva kuhnu saṃpūrṇṇa yāṅā rekhaka daivajñadhanaḥ ||

śubham astuḥ(!) || (fol. 46v4–6)

Microfilm Details

Reel No. A 426/16

Date of Filming 03-10-1972

Exposures 49

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 13-08-2007

Bibliography